Declension table of ?ṭepayantī

Deva

FeminineSingularDualPlural
Nominativeṭepayantī ṭepayantyau ṭepayantyaḥ
Vocativeṭepayanti ṭepayantyau ṭepayantyaḥ
Accusativeṭepayantīm ṭepayantyau ṭepayantīḥ
Instrumentalṭepayantyā ṭepayantībhyām ṭepayantībhiḥ
Dativeṭepayantyai ṭepayantībhyām ṭepayantībhyaḥ
Ablativeṭepayantyāḥ ṭepayantībhyām ṭepayantībhyaḥ
Genitiveṭepayantyāḥ ṭepayantyoḥ ṭepayantīnām
Locativeṭepayantyām ṭepayantyoḥ ṭepayantīṣu

Compound ṭepayanti - ṭepayantī -

Adverb -ṭepayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria