Declension table of ?ṭepayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeṭepayiṣyamāṇaḥ ṭepayiṣyamāṇau ṭepayiṣyamāṇāḥ
Vocativeṭepayiṣyamāṇa ṭepayiṣyamāṇau ṭepayiṣyamāṇāḥ
Accusativeṭepayiṣyamāṇam ṭepayiṣyamāṇau ṭepayiṣyamāṇān
Instrumentalṭepayiṣyamāṇena ṭepayiṣyamāṇābhyām ṭepayiṣyamāṇaiḥ ṭepayiṣyamāṇebhiḥ
Dativeṭepayiṣyamāṇāya ṭepayiṣyamāṇābhyām ṭepayiṣyamāṇebhyaḥ
Ablativeṭepayiṣyamāṇāt ṭepayiṣyamāṇābhyām ṭepayiṣyamāṇebhyaḥ
Genitiveṭepayiṣyamāṇasya ṭepayiṣyamāṇayoḥ ṭepayiṣyamāṇānām
Locativeṭepayiṣyamāṇe ṭepayiṣyamāṇayoḥ ṭepayiṣyamāṇeṣu

Compound ṭepayiṣyamāṇa -

Adverb -ṭepayiṣyamāṇam -ṭepayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria