तिङन्तावली ?टिप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमटेपयति टेपयतः टेपयन्ति
मध्यमटेपयसि टेपयथः टेपयथ
उत्तमटेपयामि टेपयावः टेपयामः


आत्मनेपदेएकद्विबहु
प्रथमटेपयते टेपयेते टेपयन्ते
मध्यमटेपयसे टेपयेथे टेपयध्वे
उत्तमटेपये टेपयावहे टेपयामहे


कर्मणिएकद्विबहु
प्रथमटेप्यते टेप्येते टेप्यन्ते
मध्यमटेप्यसे टेप्येथे टेप्यध्वे
उत्तमटेप्ये टेप्यावहे टेप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअटेपयत् अटेपयताम् अटेपयन्
मध्यमअटेपयः अटेपयतम् अटेपयत
उत्तमअटेपयम् अटेपयाव अटेपयाम


आत्मनेपदेएकद्विबहु
प्रथमअटेपयत अटेपयेताम् अटेपयन्त
मध्यमअटेपयथाः अटेपयेथाम् अटेपयध्वम्
उत्तमअटेपये अटेपयावहि अटेपयामहि


कर्मणिएकद्विबहु
प्रथमअटेप्यत अटेप्येताम् अटेप्यन्त
मध्यमअटेप्यथाः अटेप्येथाम् अटेप्यध्वम्
उत्तमअटेप्ये अटेप्यावहि अटेप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमटेपयेत् टेपयेताम् टेपयेयुः
मध्यमटेपयेः टेपयेतम् टेपयेत
उत्तमटेपयेयम् टेपयेव टेपयेम


आत्मनेपदेएकद्विबहु
प्रथमटेपयेत टेपयेयाताम् टेपयेरन्
मध्यमटेपयेथाः टेपयेयाथाम् टेपयेध्वम्
उत्तमटेपयेय टेपयेवहि टेपयेमहि


कर्मणिएकद्विबहु
प्रथमटेप्येत टेप्येयाताम् टेप्येरन्
मध्यमटेप्येथाः टेप्येयाथाम् टेप्येध्वम्
उत्तमटेप्येय टेप्येवहि टेप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमटेपयतु टेपयताम् टेपयन्तु
मध्यमटेपय टेपयतम् टेपयत
उत्तमटेपयानि टेपयाव टेपयाम


आत्मनेपदेएकद्विबहु
प्रथमटेपयताम् टेपयेताम् टेपयन्ताम्
मध्यमटेपयस्व टेपयेथाम् टेपयध्वम्
उत्तमटेपयै टेपयावहै टेपयामहै


कर्मणिएकद्विबहु
प्रथमटेप्यताम् टेप्येताम् टेप्यन्ताम्
मध्यमटेप्यस्व टेप्येथाम् टेप्यध्वम्
उत्तमटेप्यै टेप्यावहै टेप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमटेपयिष्यति टेपयिष्यतः टेपयिष्यन्ति
मध्यमटेपयिष्यसि टेपयिष्यथः टेपयिष्यथ
उत्तमटेपयिष्यामि टेपयिष्यावः टेपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमटेपयिष्यते टेपयिष्येते टेपयिष्यन्ते
मध्यमटेपयिष्यसे टेपयिष्येथे टेपयिष्यध्वे
उत्तमटेपयिष्ये टेपयिष्यावहे टेपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमटेपयिता टेपयितारौ टेपयितारः
मध्यमटेपयितासि टेपयितास्थः टेपयितास्थ
उत्तमटेपयितास्मि टेपयितास्वः टेपयितास्मः

कृदन्त

क्त
टेपित m. n. टेपिता f.

क्तवतु
टेपितवत् m. n. टेपितवती f.

शतृ
टेपयत् m. n. टेपयन्ती f.

शानच्
टेपयमान m. n. टेपयमाना f.

शानच् कर्मणि
टेप्यमान m. n. टेप्यमाना f.

लुडादेश पर
टेपयिष्यत् m. n. टेपयिष्यन्ती f.

लुडादेश आत्म
टेपयिष्यमाण m. n. टेपयिष्यमाणा f.

तव्य
टेपयितव्य m. n. टेपयितव्या f.

यत्
टेप्य m. n. टेप्या f.

अनीयर्
टेपनीय m. n. टेपनीया f.

अव्यय

तुमुन्
टेपयितुम्

क्त्वा
टेपयित्वा

ल्यप्
॰टेपय्य

लिट्
टेपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria