Declension table of ?ṭepayiṣyat

Deva

MasculineSingularDualPlural
Nominativeṭepayiṣyan ṭepayiṣyantau ṭepayiṣyantaḥ
Vocativeṭepayiṣyan ṭepayiṣyantau ṭepayiṣyantaḥ
Accusativeṭepayiṣyantam ṭepayiṣyantau ṭepayiṣyataḥ
Instrumentalṭepayiṣyatā ṭepayiṣyadbhyām ṭepayiṣyadbhiḥ
Dativeṭepayiṣyate ṭepayiṣyadbhyām ṭepayiṣyadbhyaḥ
Ablativeṭepayiṣyataḥ ṭepayiṣyadbhyām ṭepayiṣyadbhyaḥ
Genitiveṭepayiṣyataḥ ṭepayiṣyatoḥ ṭepayiṣyatām
Locativeṭepayiṣyati ṭepayiṣyatoḥ ṭepayiṣyatsu

Compound ṭepayiṣyat -

Adverb -ṭepayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria