Declension table of ?ṭepayamāna

Deva

NeuterSingularDualPlural
Nominativeṭepayamānam ṭepayamāne ṭepayamānāni
Vocativeṭepayamāna ṭepayamāne ṭepayamānāni
Accusativeṭepayamānam ṭepayamāne ṭepayamānāni
Instrumentalṭepayamānena ṭepayamānābhyām ṭepayamānaiḥ
Dativeṭepayamānāya ṭepayamānābhyām ṭepayamānebhyaḥ
Ablativeṭepayamānāt ṭepayamānābhyām ṭepayamānebhyaḥ
Genitiveṭepayamānasya ṭepayamānayoḥ ṭepayamānānām
Locativeṭepayamāne ṭepayamānayoḥ ṭepayamāneṣu

Compound ṭepayamāna -

Adverb -ṭepayamānam -ṭepayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria