Declension table of ?ṭepayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeṭepayiṣyamāṇam ṭepayiṣyamāṇe ṭepayiṣyamāṇāni
Vocativeṭepayiṣyamāṇa ṭepayiṣyamāṇe ṭepayiṣyamāṇāni
Accusativeṭepayiṣyamāṇam ṭepayiṣyamāṇe ṭepayiṣyamāṇāni
Instrumentalṭepayiṣyamāṇena ṭepayiṣyamāṇābhyām ṭepayiṣyamāṇaiḥ
Dativeṭepayiṣyamāṇāya ṭepayiṣyamāṇābhyām ṭepayiṣyamāṇebhyaḥ
Ablativeṭepayiṣyamāṇāt ṭepayiṣyamāṇābhyām ṭepayiṣyamāṇebhyaḥ
Genitiveṭepayiṣyamāṇasya ṭepayiṣyamāṇayoḥ ṭepayiṣyamāṇānām
Locativeṭepayiṣyamāṇe ṭepayiṣyamāṇayoḥ ṭepayiṣyamāṇeṣu

Compound ṭepayiṣyamāṇa -

Adverb -ṭepayiṣyamāṇam -ṭepayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria