Declension table of ?ṭepayamānā

Deva

FeminineSingularDualPlural
Nominativeṭepayamānā ṭepayamāne ṭepayamānāḥ
Vocativeṭepayamāne ṭepayamāne ṭepayamānāḥ
Accusativeṭepayamānām ṭepayamāne ṭepayamānāḥ
Instrumentalṭepayamānayā ṭepayamānābhyām ṭepayamānābhiḥ
Dativeṭepayamānāyai ṭepayamānābhyām ṭepayamānābhyaḥ
Ablativeṭepayamānāyāḥ ṭepayamānābhyām ṭepayamānābhyaḥ
Genitiveṭepayamānāyāḥ ṭepayamānayoḥ ṭepayamānānām
Locativeṭepayamānāyām ṭepayamānayoḥ ṭepayamānāsu

Adverb -ṭepayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria