Declension table of ?ṭepayat

Deva

MasculineSingularDualPlural
Nominativeṭepayan ṭepayantau ṭepayantaḥ
Vocativeṭepayan ṭepayantau ṭepayantaḥ
Accusativeṭepayantam ṭepayantau ṭepayataḥ
Instrumentalṭepayatā ṭepayadbhyām ṭepayadbhiḥ
Dativeṭepayate ṭepayadbhyām ṭepayadbhyaḥ
Ablativeṭepayataḥ ṭepayadbhyām ṭepayadbhyaḥ
Genitiveṭepayataḥ ṭepayatoḥ ṭepayatām
Locativeṭepayati ṭepayatoḥ ṭepayatsu

Compound ṭepayat -

Adverb -ṭepayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria