Declension table of ?ṭepitavat

Deva

NeuterSingularDualPlural
Nominativeṭepitavat ṭepitavantī ṭepitavatī ṭepitavanti
Vocativeṭepitavat ṭepitavantī ṭepitavatī ṭepitavanti
Accusativeṭepitavat ṭepitavantī ṭepitavatī ṭepitavanti
Instrumentalṭepitavatā ṭepitavadbhyām ṭepitavadbhiḥ
Dativeṭepitavate ṭepitavadbhyām ṭepitavadbhyaḥ
Ablativeṭepitavataḥ ṭepitavadbhyām ṭepitavadbhyaḥ
Genitiveṭepitavataḥ ṭepitavatoḥ ṭepitavatām
Locativeṭepitavati ṭepitavatoḥ ṭepitavatsu

Adverb -ṭepitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria