Conjugation tables of ṣṭhīv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṣṭhīvāmi ṣṭhīvāvaḥ ṣṭhīvāmaḥ
Secondṣṭhīvasi ṣṭhīvathaḥ ṣṭhīvatha
Thirdṣṭhīvati ṣṭhīvataḥ ṣṭhīvanti


PassiveSingularDualPlural
Firstṣṭhivye ṣṭhivyāvahe ṣṭhivyāmahe
Secondṣṭhivyase ṣṭhivyethe ṣṭhivyadhve
Thirdṣṭhivyate ṣṭhivyete ṣṭhivyante


Imperfect

ActiveSingularDualPlural
Firstaṣṭhīvam aṣṭhīvāva aṣṭhīvāma
Secondaṣṭhīvaḥ aṣṭhīvatam aṣṭhīvata
Thirdaṣṭhīvat aṣṭhīvatām aṣṭhīvan


PassiveSingularDualPlural
Firstaṣṭhivye aṣṭhivyāvahi aṣṭhivyāmahi
Secondaṣṭhivyathāḥ aṣṭhivyethām aṣṭhivyadhvam
Thirdaṣṭhivyata aṣṭhivyetām aṣṭhivyanta


Optative

ActiveSingularDualPlural
Firstṣṭhīveyam ṣṭhīveva ṣṭhīvema
Secondṣṭhīveḥ ṣṭhīvetam ṣṭhīveta
Thirdṣṭhīvet ṣṭhīvetām ṣṭhīveyuḥ


PassiveSingularDualPlural
Firstṣṭhivyeya ṣṭhivyevahi ṣṭhivyemahi
Secondṣṭhivyethāḥ ṣṭhivyeyāthām ṣṭhivyedhvam
Thirdṣṭhivyeta ṣṭhivyeyātām ṣṭhivyeran


Imperative

ActiveSingularDualPlural
Firstṣṭhīvāni ṣṭhīvāva ṣṭhīvāma
Secondṣṭhīva ṣṭhīvatam ṣṭhīvata
Thirdṣṭhīvatu ṣṭhīvatām ṣṭhīvantu


PassiveSingularDualPlural
Firstṣṭhivyai ṣṭhivyāvahai ṣṭhivyāmahai
Secondṣṭhivyasva ṣṭhivyethām ṣṭhivyadhvam
Thirdṣṭhivyatām ṣṭhivyetām ṣṭhivyantām


Future

ActiveSingularDualPlural
Firstṣṭheviṣyāmi ṣṭheviṣyāvaḥ ṣṭheviṣyāmaḥ
Secondṣṭheviṣyasi ṣṭheviṣyathaḥ ṣṭheviṣyatha
Thirdṣṭheviṣyati ṣṭheviṣyataḥ ṣṭheviṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstṣṭhevitāsmi ṣṭhevitāsvaḥ ṣṭhevitāsmaḥ
Secondṣṭhevitāsi ṣṭhevitāsthaḥ ṣṭhevitāstha
Thirdṣṭhevitā ṣṭhevitārau ṣṭhevitāraḥ


Perfect

ActiveSingularDualPlural
Firsttiṣṭheva tiṣṭhiviva tiṣṭhivima
Secondtiṣṭhevitha tiṣṭhivathuḥ tiṣṭhiva
Thirdtiṣṭheva tiṣṭhivatuḥ tiṣṭhivuḥ

Participles

Past Passive Participle
ṣṭhyūta m. n. ṣṭhyūtā f.

Past Active Participle
ṣṭhyūtavat m. n. ṣṭhyūtavatī f.

Present Active Participle
ṣṭhīvat m. n. ṣṭhīvantī f.

Present Passive Participle
ṣṭhivyamāna m. n. ṣṭhivyamānā f.

Future Active Participle
ṣṭheviṣyat m. n. ṣṭheviṣyantī f.

Future Passive Participle
ṣṭhevitavya m. n. ṣṭhevitavyā f.

Future Passive Participle
ṣṭhevya m. n. ṣṭhevyā f.

Future Passive Participle
ṣṭhīvanīya m. n. ṣṭhīvanīyā f.

Indeclinable forms

Infinitive
ṣṭhevitum

Absolutive
ṣṭhyūtvā

Absolutive
ṣṭhīvitvā

Absolutive
-ṣṭhyūya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria