Declension table of ?ṣṭhivyamāna

Deva

MasculineSingularDualPlural
Nominativeṣṭhivyamānaḥ ṣṭhivyamānau ṣṭhivyamānāḥ
Vocativeṣṭhivyamāna ṣṭhivyamānau ṣṭhivyamānāḥ
Accusativeṣṭhivyamānam ṣṭhivyamānau ṣṭhivyamānān
Instrumentalṣṭhivyamānena ṣṭhivyamānābhyām ṣṭhivyamānaiḥ ṣṭhivyamānebhiḥ
Dativeṣṭhivyamānāya ṣṭhivyamānābhyām ṣṭhivyamānebhyaḥ
Ablativeṣṭhivyamānāt ṣṭhivyamānābhyām ṣṭhivyamānebhyaḥ
Genitiveṣṭhivyamānasya ṣṭhivyamānayoḥ ṣṭhivyamānānām
Locativeṣṭhivyamāne ṣṭhivyamānayoḥ ṣṭhivyamāneṣu

Compound ṣṭhivyamāna -

Adverb -ṣṭhivyamānam -ṣṭhivyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria