Declension table of ?ṣṭheviṣyat

Deva

NeuterSingularDualPlural
Nominativeṣṭheviṣyat ṣṭheviṣyantī ṣṭheviṣyatī ṣṭheviṣyanti
Vocativeṣṭheviṣyat ṣṭheviṣyantī ṣṭheviṣyatī ṣṭheviṣyanti
Accusativeṣṭheviṣyat ṣṭheviṣyantī ṣṭheviṣyatī ṣṭheviṣyanti
Instrumentalṣṭheviṣyatā ṣṭheviṣyadbhyām ṣṭheviṣyadbhiḥ
Dativeṣṭheviṣyate ṣṭheviṣyadbhyām ṣṭheviṣyadbhyaḥ
Ablativeṣṭheviṣyataḥ ṣṭheviṣyadbhyām ṣṭheviṣyadbhyaḥ
Genitiveṣṭheviṣyataḥ ṣṭheviṣyatoḥ ṣṭheviṣyatām
Locativeṣṭheviṣyati ṣṭheviṣyatoḥ ṣṭheviṣyatsu

Adverb -ṣṭheviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria