Declension table of ?ṣṭhevya

Deva

MasculineSingularDualPlural
Nominativeṣṭhevyaḥ ṣṭhevyau ṣṭhevyāḥ
Vocativeṣṭhevya ṣṭhevyau ṣṭhevyāḥ
Accusativeṣṭhevyam ṣṭhevyau ṣṭhevyān
Instrumentalṣṭhevyena ṣṭhevyābhyām ṣṭhevyaiḥ ṣṭhevyebhiḥ
Dativeṣṭhevyāya ṣṭhevyābhyām ṣṭhevyebhyaḥ
Ablativeṣṭhevyāt ṣṭhevyābhyām ṣṭhevyebhyaḥ
Genitiveṣṭhevyasya ṣṭhevyayoḥ ṣṭhevyānām
Locativeṣṭhevye ṣṭhevyayoḥ ṣṭhevyeṣu

Compound ṣṭhevya -

Adverb -ṣṭhevyam -ṣṭhevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria