Declension table of ?ṣṭhīvat

Deva

MasculineSingularDualPlural
Nominativeṣṭhīvan ṣṭhīvantau ṣṭhīvantaḥ
Vocativeṣṭhīvan ṣṭhīvantau ṣṭhīvantaḥ
Accusativeṣṭhīvantam ṣṭhīvantau ṣṭhīvataḥ
Instrumentalṣṭhīvatā ṣṭhīvadbhyām ṣṭhīvadbhiḥ
Dativeṣṭhīvate ṣṭhīvadbhyām ṣṭhīvadbhyaḥ
Ablativeṣṭhīvataḥ ṣṭhīvadbhyām ṣṭhīvadbhyaḥ
Genitiveṣṭhīvataḥ ṣṭhīvatoḥ ṣṭhīvatām
Locativeṣṭhīvati ṣṭhīvatoḥ ṣṭhīvatsu

Compound ṣṭhīvat -

Adverb -ṣṭhīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria