Declension table of ?ṣṭhīvanīya

Deva

NeuterSingularDualPlural
Nominativeṣṭhīvanīyam ṣṭhīvanīye ṣṭhīvanīyāni
Vocativeṣṭhīvanīya ṣṭhīvanīye ṣṭhīvanīyāni
Accusativeṣṭhīvanīyam ṣṭhīvanīye ṣṭhīvanīyāni
Instrumentalṣṭhīvanīyena ṣṭhīvanīyābhyām ṣṭhīvanīyaiḥ
Dativeṣṭhīvanīyāya ṣṭhīvanīyābhyām ṣṭhīvanīyebhyaḥ
Ablativeṣṭhīvanīyāt ṣṭhīvanīyābhyām ṣṭhīvanīyebhyaḥ
Genitiveṣṭhīvanīyasya ṣṭhīvanīyayoḥ ṣṭhīvanīyānām
Locativeṣṭhīvanīye ṣṭhīvanīyayoḥ ṣṭhīvanīyeṣu

Compound ṣṭhīvanīya -

Adverb -ṣṭhīvanīyam -ṣṭhīvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria