Declension table of ?ṣṭheviṣyat

Deva

MasculineSingularDualPlural
Nominativeṣṭheviṣyan ṣṭheviṣyantau ṣṭheviṣyantaḥ
Vocativeṣṭheviṣyan ṣṭheviṣyantau ṣṭheviṣyantaḥ
Accusativeṣṭheviṣyantam ṣṭheviṣyantau ṣṭheviṣyataḥ
Instrumentalṣṭheviṣyatā ṣṭheviṣyadbhyām ṣṭheviṣyadbhiḥ
Dativeṣṭheviṣyate ṣṭheviṣyadbhyām ṣṭheviṣyadbhyaḥ
Ablativeṣṭheviṣyataḥ ṣṭheviṣyadbhyām ṣṭheviṣyadbhyaḥ
Genitiveṣṭheviṣyataḥ ṣṭheviṣyatoḥ ṣṭheviṣyatām
Locativeṣṭheviṣyati ṣṭheviṣyatoḥ ṣṭheviṣyatsu

Compound ṣṭheviṣyat -

Adverb -ṣṭheviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria