Declension table of ?ṣṭhīvanīya

Deva

MasculineSingularDualPlural
Nominativeṣṭhīvanīyaḥ ṣṭhīvanīyau ṣṭhīvanīyāḥ
Vocativeṣṭhīvanīya ṣṭhīvanīyau ṣṭhīvanīyāḥ
Accusativeṣṭhīvanīyam ṣṭhīvanīyau ṣṭhīvanīyān
Instrumentalṣṭhīvanīyena ṣṭhīvanīyābhyām ṣṭhīvanīyaiḥ ṣṭhīvanīyebhiḥ
Dativeṣṭhīvanīyāya ṣṭhīvanīyābhyām ṣṭhīvanīyebhyaḥ
Ablativeṣṭhīvanīyāt ṣṭhīvanīyābhyām ṣṭhīvanīyebhyaḥ
Genitiveṣṭhīvanīyasya ṣṭhīvanīyayoḥ ṣṭhīvanīyānām
Locativeṣṭhīvanīye ṣṭhīvanīyayoḥ ṣṭhīvanīyeṣu

Compound ṣṭhīvanīya -

Adverb -ṣṭhīvanīyam -ṣṭhīvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria