तिङन्तावली ष्ठीव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमष्ठीवति ष्ठीवतः ष्ठीवन्ति
मध्यमष्ठीवसि ष्ठीवथः ष्ठीवथ
उत्तमष्ठीवामि ष्ठीवावः ष्ठीवामः


कर्मणिएकद्विबहु
प्रथमष्ठिव्यते ष्ठिव्येते ष्ठिव्यन्ते
मध्यमष्ठिव्यसे ष्ठिव्येथे ष्ठिव्यध्वे
उत्तमष्ठिव्ये ष्ठिव्यावहे ष्ठिव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअष्ठीवत् अष्ठीवताम् अष्ठीवन्
मध्यमअष्ठीवः अष्ठीवतम् अष्ठीवत
उत्तमअष्ठीवम् अष्ठीवाव अष्ठीवाम


कर्मणिएकद्विबहु
प्रथमअष्ठिव्यत अष्ठिव्येताम् अष्ठिव्यन्त
मध्यमअष्ठिव्यथाः अष्ठिव्येथाम् अष्ठिव्यध्वम्
उत्तमअष्ठिव्ये अष्ठिव्यावहि अष्ठिव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमष्ठीवेत् ष्ठीवेताम् ष्ठीवेयुः
मध्यमष्ठीवेः ष्ठीवेतम् ष्ठीवेत
उत्तमष्ठीवेयम् ष्ठीवेव ष्ठीवेम


कर्मणिएकद्विबहु
प्रथमष्ठिव्येत ष्ठिव्येयाताम् ष्ठिव्येरन्
मध्यमष्ठिव्येथाः ष्ठिव्येयाथाम् ष्ठिव्येध्वम्
उत्तमष्ठिव्येय ष्ठिव्येवहि ष्ठिव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमष्ठीवतु ष्ठीवताम् ष्ठीवन्तु
मध्यमष्ठीव ष्ठीवतम् ष्ठीवत
उत्तमष्ठीवानि ष्ठीवाव ष्ठीवाम


कर्मणिएकद्विबहु
प्रथमष्ठिव्यताम् ष्ठिव्येताम् ष्ठिव्यन्ताम्
मध्यमष्ठिव्यस्व ष्ठिव्येथाम् ष्ठिव्यध्वम्
उत्तमष्ठिव्यै ष्ठिव्यावहै ष्ठिव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमष्ठेविष्यति ष्ठेविष्यतः ष्ठेविष्यन्ति
मध्यमष्ठेविष्यसि ष्ठेविष्यथः ष्ठेविष्यथ
उत्तमष्ठेविष्यामि ष्ठेविष्यावः ष्ठेविष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमष्ठेविता ष्ठेवितारौ ष्ठेवितारः
मध्यमष्ठेवितासि ष्ठेवितास्थः ष्ठेवितास्थ
उत्तमष्ठेवितास्मि ष्ठेवितास्वः ष्ठेवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतिष्ठेव तिष्ठिवतुः तिष्ठिवुः
मध्यमतिष्ठेविथ तिष्ठिवथुः तिष्ठिव
उत्तमतिष्ठेव तिष्ठिविव तिष्ठिविम

कृदन्त

क्त
ष्ठ्यूत m. n. ष्ठ्यूता f.

क्तवतु
ष्ठ्यूतवत् m. n. ष्ठ्यूतवती f.

शतृ
ष्ठीवत् m. n. ष्ठीवन्ती f.

शानच् कर्मणि
ष्ठिव्यमान m. n. ष्ठिव्यमाना f.

लुडादेश पर
ष्ठेविष्यत् m. n. ष्ठेविष्यन्ती f.

तव्य
ष्ठेवितव्य m. n. ष्ठेवितव्या f.

यत्
ष्ठेव्य m. n. ष्ठेव्या f.

अनीयर्
ष्ठीवनीय m. n. ष्ठीवनीया f.

अव्यय

तुमुन्
ष्ठेवितुम्

क्त्वा
ष्ठ्यूत्वा

क्त्वा
ष्ठीवित्वा

ल्यप्
॰ष्ठ्यूय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria