Declension table of ṣṭhyūta

Deva

NeuterSingularDualPlural
Nominativeṣṭhyūtam ṣṭhyūte ṣṭhyūtāni
Vocativeṣṭhyūta ṣṭhyūte ṣṭhyūtāni
Accusativeṣṭhyūtam ṣṭhyūte ṣṭhyūtāni
Instrumentalṣṭhyūtena ṣṭhyūtābhyām ṣṭhyūtaiḥ
Dativeṣṭhyūtāya ṣṭhyūtābhyām ṣṭhyūtebhyaḥ
Ablativeṣṭhyūtāt ṣṭhyūtābhyām ṣṭhyūtebhyaḥ
Genitiveṣṭhyūtasya ṣṭhyūtayoḥ ṣṭhyūtānām
Locativeṣṭhyūte ṣṭhyūtayoḥ ṣṭhyūteṣu

Compound ṣṭhyūta -

Adverb -ṣṭhyūtam -ṣṭhyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria