Declension table of ?ṣṭheviṣyantī

Deva

FeminineSingularDualPlural
Nominativeṣṭheviṣyantī ṣṭheviṣyantyau ṣṭheviṣyantyaḥ
Vocativeṣṭheviṣyanti ṣṭheviṣyantyau ṣṭheviṣyantyaḥ
Accusativeṣṭheviṣyantīm ṣṭheviṣyantyau ṣṭheviṣyantīḥ
Instrumentalṣṭheviṣyantyā ṣṭheviṣyantībhyām ṣṭheviṣyantībhiḥ
Dativeṣṭheviṣyantyai ṣṭheviṣyantībhyām ṣṭheviṣyantībhyaḥ
Ablativeṣṭheviṣyantyāḥ ṣṭheviṣyantībhyām ṣṭheviṣyantībhyaḥ
Genitiveṣṭheviṣyantyāḥ ṣṭheviṣyantyoḥ ṣṭheviṣyantīnām
Locativeṣṭheviṣyantyām ṣṭheviṣyantyoḥ ṣṭheviṣyantīṣu

Compound ṣṭheviṣyanti - ṣṭheviṣyantī -

Adverb -ṣṭheviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria