Conjugation tables of ?ṛmph

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṛmphāmi ṛmphāvaḥ ṛmphāmaḥ
Secondṛmphasi ṛmphathaḥ ṛmphatha
Thirdṛmphati ṛmphataḥ ṛmphanti


MiddleSingularDualPlural
Firstṛmphe ṛmphāvahe ṛmphāmahe
Secondṛmphase ṛmphethe ṛmphadhve
Thirdṛmphate ṛmphete ṛmphante


PassiveSingularDualPlural
Firstṛmphye ṛmphyāvahe ṛmphyāmahe
Secondṛmphyase ṛmphyethe ṛmphyadhve
Thirdṛmphyate ṛmphyete ṛmphyante


Imperfect

ActiveSingularDualPlural
Firstārmpham ārmphāva ārmphāma
Secondārmphaḥ ārmphatam ārmphata
Thirdārmphat ārmphatām ārmphan


MiddleSingularDualPlural
Firstārmphe ārmphāvahi ārmphāmahi
Secondārmphathāḥ ārmphethām ārmphadhvam
Thirdārmphata ārmphetām ārmphanta


PassiveSingularDualPlural
Firstārmphye ārmphyāvahi ārmphyāmahi
Secondārmphyathāḥ ārmphyethām ārmphyadhvam
Thirdārmphyata ārmphyetām ārmphyanta


Optative

ActiveSingularDualPlural
Firstṛmpheyam ṛmpheva ṛmphema
Secondṛmpheḥ ṛmphetam ṛmpheta
Thirdṛmphet ṛmphetām ṛmpheyuḥ


MiddleSingularDualPlural
Firstṛmpheya ṛmphevahi ṛmphemahi
Secondṛmphethāḥ ṛmpheyāthām ṛmphedhvam
Thirdṛmpheta ṛmpheyātām ṛmpheran


PassiveSingularDualPlural
Firstṛmphyeya ṛmphyevahi ṛmphyemahi
Secondṛmphyethāḥ ṛmphyeyāthām ṛmphyedhvam
Thirdṛmphyeta ṛmphyeyātām ṛmphyeran


Imperative

ActiveSingularDualPlural
Firstṛmphāṇi ṛmphāva ṛmphāma
Secondṛmpha ṛmphatam ṛmphata
Thirdṛmphatu ṛmphatām ṛmphantu


MiddleSingularDualPlural
Firstṛmphai ṛmphāvahai ṛmphāmahai
Secondṛmphasva ṛmphethām ṛmphadhvam
Thirdṛmphatām ṛmphetām ṛmphantām


PassiveSingularDualPlural
Firstṛmphyai ṛmphyāvahai ṛmphyāmahai
Secondṛmphyasva ṛmphyethām ṛmphyadhvam
Thirdṛmphyatām ṛmphyetām ṛmphyantām


Future

ActiveSingularDualPlural
Firstṛmphiṣyāmi ṛmphiṣyāvaḥ ṛmphiṣyāmaḥ
Secondṛmphiṣyasi ṛmphiṣyathaḥ ṛmphiṣyatha
Thirdṛmphiṣyati ṛmphiṣyataḥ ṛmphiṣyanti


MiddleSingularDualPlural
Firstṛmphiṣye ṛmphiṣyāvahe ṛmphiṣyāmahe
Secondṛmphiṣyase ṛmphiṣyethe ṛmphiṣyadhve
Thirdṛmphiṣyate ṛmphiṣyete ṛmphiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstṛmphitāsmi ṛmphitāsvaḥ ṛmphitāsmaḥ
Secondṛmphitāsi ṛmphitāsthaḥ ṛmphitāstha
Thirdṛmphitā ṛmphitārau ṛmphitāraḥ


Perfect

ActiveSingularDualPlural
Firstṛmpha ṛmphiva ṛmphima
Secondṛmphitha ṛmphathuḥ ṛmpha
Thirdṛmpha ṛmphatuḥ ṛmphuḥ


MiddleSingularDualPlural
Firstṛmphe ṛmphivahe ṛmphimahe
Secondṛmphiṣe ṛmphāthe ṛmphidhve
Thirdṛmphe ṛmphāte ṛmphire


Benedictive

ActiveSingularDualPlural
Firstṛmphyāsam ṛmphyāsva ṛmphyāsma
Secondṛmphyāḥ ṛmphyāstam ṛmphyāsta
Thirdṛmphyāt ṛmphyāstām ṛmphyāsuḥ

Participles

Past Passive Participle
ṛmphita m. n. ṛmphitā f.

Past Active Participle
ṛmphitavat m. n. ṛmphitavatī f.

Present Active Participle
ṛmphat m. n. ṛmphantī f.

Present Middle Participle
ṛmphamāṇa m. n. ṛmphamāṇā f.

Present Passive Participle
ṛmphyamāṇa m. n. ṛmphyamāṇā f.

Future Active Participle
ṛmphiṣyat m. n. ṛmphiṣyantī f.

Future Middle Participle
ṛmphiṣyamāṇa m. n. ṛmphiṣyamāṇā f.

Future Passive Participle
ṛmphitavya m. n. ṛmphitavyā f.

Future Passive Participle
ṛmphya m. n. ṛmphyā f.

Future Passive Participle
ṛmphaṇīya m. n. ṛmphaṇīyā f.

Perfect Active Participle
ṛmphivas m. n. ṛmphuṣī f.

Perfect Middle Participle
ṛmphāṇa m. n. ṛmphāṇā f.

Indeclinable forms

Infinitive
ṛmphitum

Absolutive
ṛmphitvā

Absolutive
-ṛmphya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria