तिङन्तावली ?ऋम्फ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऋम्फति ऋम्फतः ऋम्फन्ति
मध्यमऋम्फसि ऋम्फथः ऋम्फथ
उत्तमऋम्फामि ऋम्फावः ऋम्फामः


आत्मनेपदेएकद्विबहु
प्रथमऋम्फते ऋम्फेते ऋम्फन्ते
मध्यमऋम्फसे ऋम्फेथे ऋम्फध्वे
उत्तमऋम्फे ऋम्फावहे ऋम्फामहे


कर्मणिएकद्विबहु
प्रथमऋम्फ्यते ऋम्फ्येते ऋम्फ्यन्ते
मध्यमऋम्फ्यसे ऋम्फ्येथे ऋम्फ्यध्वे
उत्तमऋम्फ्ये ऋम्फ्यावहे ऋम्फ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्म्फत् आर्म्फताम् आर्म्फन्
मध्यमआर्म्फः आर्म्फतम् आर्म्फत
उत्तमआर्म्फम् आर्म्फाव आर्म्फाम


आत्मनेपदेएकद्विबहु
प्रथमआर्म्फत आर्म्फेताम् आर्म्फन्त
मध्यमआर्म्फथाः आर्म्फेथाम् आर्म्फध्वम्
उत्तमआर्म्फे आर्म्फावहि आर्म्फामहि


कर्मणिएकद्विबहु
प्रथमआर्म्फ्यत आर्म्फ्येताम् आर्म्फ्यन्त
मध्यमआर्म्फ्यथाः आर्म्फ्येथाम् आर्म्फ्यध्वम्
उत्तमआर्म्फ्ये आर्म्फ्यावहि आर्म्फ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऋम्फेत् ऋम्फेताम् ऋम्फेयुः
मध्यमऋम्फेः ऋम्फेतम् ऋम्फेत
उत्तमऋम्फेयम् ऋम्फेव ऋम्फेम


आत्मनेपदेएकद्विबहु
प्रथमऋम्फेत ऋम्फेयाताम् ऋम्फेरन्
मध्यमऋम्फेथाः ऋम्फेयाथाम् ऋम्फेध्वम्
उत्तमऋम्फेय ऋम्फेवहि ऋम्फेमहि


कर्मणिएकद्विबहु
प्रथमऋम्फ्येत ऋम्फ्येयाताम् ऋम्फ्येरन्
मध्यमऋम्फ्येथाः ऋम्फ्येयाथाम् ऋम्फ्येध्वम्
उत्तमऋम्फ्येय ऋम्फ्येवहि ऋम्फ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऋम्फतु ऋम्फताम् ऋम्फन्तु
मध्यमऋम्फ ऋम्फतम् ऋम्फत
उत्तमऋम्फाणि ऋम्फाव ऋम्फाम


आत्मनेपदेएकद्विबहु
प्रथमऋम्फताम् ऋम्फेताम् ऋम्फन्ताम्
मध्यमऋम्फस्व ऋम्फेथाम् ऋम्फध्वम्
उत्तमऋम्फै ऋम्फावहै ऋम्फामहै


कर्मणिएकद्विबहु
प्रथमऋम्फ्यताम् ऋम्फ्येताम् ऋम्फ्यन्ताम्
मध्यमऋम्फ्यस्व ऋम्फ्येथाम् ऋम्फ्यध्वम्
उत्तमऋम्फ्यै ऋम्फ्यावहै ऋम्फ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमऋम्फिष्यति ऋम्फिष्यतः ऋम्फिष्यन्ति
मध्यमऋम्फिष्यसि ऋम्फिष्यथः ऋम्फिष्यथ
उत्तमऋम्फिष्यामि ऋम्फिष्यावः ऋम्फिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमऋम्फिष्यते ऋम्फिष्येते ऋम्फिष्यन्ते
मध्यमऋम्फिष्यसे ऋम्फिष्येथे ऋम्फिष्यध्वे
उत्तमऋम्फिष्ये ऋम्फिष्यावहे ऋम्फिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमऋम्फिता ऋम्फितारौ ऋम्फितारः
मध्यमऋम्फितासि ऋम्फितास्थः ऋम्फितास्थ
उत्तमऋम्फितास्मि ऋम्फितास्वः ऋम्फितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमऋम्फ ऋम्फतुः ऋम्फुः
मध्यमऋम्फिथ ऋम्फथुः ऋम्फ
उत्तमऋम्फ ऋम्फिव ऋम्फिम


आत्मनेपदेएकद्विबहु
प्रथमऋम्फे ऋम्फाते ऋम्फिरे
मध्यमऋम्फिषे ऋम्फाथे ऋम्फिध्वे
उत्तमऋम्फे ऋम्फिवहे ऋम्फिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऋम्फ्यात् ऋम्फ्यास्ताम् ऋम्फ्यासुः
मध्यमऋम्फ्याः ऋम्फ्यास्तम् ऋम्फ्यास्त
उत्तमऋम्फ्यासम् ऋम्फ्यास्व ऋम्फ्यास्म

कृदन्त

क्त
ऋम्फित m. n. ऋम्फिता f.

क्तवतु
ऋम्फितवत् m. n. ऋम्फितवती f.

शतृ
ऋम्फत् m. n. ऋम्फन्ती f.

शानच्
ऋम्फमाण m. n. ऋम्फमाणा f.

शानच् कर्मणि
ऋम्फ्यमाण m. n. ऋम्फ्यमाणा f.

लुडादेश पर
ऋम्फिष्यत् m. n. ऋम्फिष्यन्ती f.

लुडादेश आत्म
ऋम्फिष्यमाण m. n. ऋम्फिष्यमाणा f.

तव्य
ऋम्फितव्य m. n. ऋम्फितव्या f.

यत्
ऋम्फ्य m. n. ऋम्फ्या f.

अनीयर्
ऋम्फणीय m. n. ऋम्फणीया f.

लिडादेश पर
ऋम्फिवस् m. n. ऋम्फुषी f.

लिडादेश आत्म
ऋम्फाण m. n. ऋम्फाणा f.

अव्यय

तुमुन्
ऋम्फितुम्

क्त्वा
ऋम्फित्वा

ल्यप्
॰ऋम्फ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria