Declension table of ?ṛmphantī

Deva

FeminineSingularDualPlural
Nominativeṛmphantī ṛmphantyau ṛmphantyaḥ
Vocativeṛmphanti ṛmphantyau ṛmphantyaḥ
Accusativeṛmphantīm ṛmphantyau ṛmphantīḥ
Instrumentalṛmphantyā ṛmphantībhyām ṛmphantībhiḥ
Dativeṛmphantyai ṛmphantībhyām ṛmphantībhyaḥ
Ablativeṛmphantyāḥ ṛmphantībhyām ṛmphantībhyaḥ
Genitiveṛmphantyāḥ ṛmphantyoḥ ṛmphantīnām
Locativeṛmphantyām ṛmphantyoḥ ṛmphantīṣu

Compound ṛmphanti - ṛmphantī -

Adverb -ṛmphanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria