Declension table of ?ṛmphita

Deva

MasculineSingularDualPlural
Nominativeṛmphitaḥ ṛmphitau ṛmphitāḥ
Vocativeṛmphita ṛmphitau ṛmphitāḥ
Accusativeṛmphitam ṛmphitau ṛmphitān
Instrumentalṛmphitena ṛmphitābhyām ṛmphitaiḥ ṛmphitebhiḥ
Dativeṛmphitāya ṛmphitābhyām ṛmphitebhyaḥ
Ablativeṛmphitāt ṛmphitābhyām ṛmphitebhyaḥ
Genitiveṛmphitasya ṛmphitayoḥ ṛmphitānām
Locativeṛmphite ṛmphitayoḥ ṛmphiteṣu

Compound ṛmphita -

Adverb -ṛmphitam -ṛmphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria