Declension table of ?ṛmphitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛmphitaḥ | ṛmphitau | ṛmphitāḥ |
Vocative | ṛmphita | ṛmphitau | ṛmphitāḥ |
Accusative | ṛmphitam | ṛmphitau | ṛmphitān |
Instrumental | ṛmphitena | ṛmphitābhyām | ṛmphitaiḥ ṛmphitebhiḥ |
Dative | ṛmphitāya | ṛmphitābhyām | ṛmphitebhyaḥ |
Ablative | ṛmphitāt | ṛmphitābhyām | ṛmphitebhyaḥ |
Genitive | ṛmphitasya | ṛmphitayoḥ | ṛmphitānām |
Locative | ṛmphite | ṛmphitayoḥ | ṛmphiteṣu |