Declension table of ?ṛmphitavat

Deva

MasculineSingularDualPlural
Nominativeṛmphitavān ṛmphitavantau ṛmphitavantaḥ
Vocativeṛmphitavan ṛmphitavantau ṛmphitavantaḥ
Accusativeṛmphitavantam ṛmphitavantau ṛmphitavataḥ
Instrumentalṛmphitavatā ṛmphitavadbhyām ṛmphitavadbhiḥ
Dativeṛmphitavate ṛmphitavadbhyām ṛmphitavadbhyaḥ
Ablativeṛmphitavataḥ ṛmphitavadbhyām ṛmphitavadbhyaḥ
Genitiveṛmphitavataḥ ṛmphitavatoḥ ṛmphitavatām
Locativeṛmphitavati ṛmphitavatoḥ ṛmphitavatsu

Compound ṛmphitavat -

Adverb -ṛmphitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria