Declension table of ?ṛmphamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛmphamāṇam | ṛmphamāṇe | ṛmphamāṇāni |
Vocative | ṛmphamāṇa | ṛmphamāṇe | ṛmphamāṇāni |
Accusative | ṛmphamāṇam | ṛmphamāṇe | ṛmphamāṇāni |
Instrumental | ṛmphamāṇena | ṛmphamāṇābhyām | ṛmphamāṇaiḥ |
Dative | ṛmphamāṇāya | ṛmphamāṇābhyām | ṛmphamāṇebhyaḥ |
Ablative | ṛmphamāṇāt | ṛmphamāṇābhyām | ṛmphamāṇebhyaḥ |
Genitive | ṛmphamāṇasya | ṛmphamāṇayoḥ | ṛmphamāṇānām |
Locative | ṛmphamāṇe | ṛmphamāṇayoḥ | ṛmphamāṇeṣu |