Declension table of ?ṛmphamāṇa

Deva

MasculineSingularDualPlural
Nominativeṛmphamāṇaḥ ṛmphamāṇau ṛmphamāṇāḥ
Vocativeṛmphamāṇa ṛmphamāṇau ṛmphamāṇāḥ
Accusativeṛmphamāṇam ṛmphamāṇau ṛmphamāṇān
Instrumentalṛmphamāṇena ṛmphamāṇābhyām ṛmphamāṇaiḥ ṛmphamāṇebhiḥ
Dativeṛmphamāṇāya ṛmphamāṇābhyām ṛmphamāṇebhyaḥ
Ablativeṛmphamāṇāt ṛmphamāṇābhyām ṛmphamāṇebhyaḥ
Genitiveṛmphamāṇasya ṛmphamāṇayoḥ ṛmphamāṇānām
Locativeṛmphamāṇe ṛmphamāṇayoḥ ṛmphamāṇeṣu

Compound ṛmphamāṇa -

Adverb -ṛmphamāṇam -ṛmphamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria