Declension table of ?ṛmphuṣī

Deva

FeminineSingularDualPlural
Nominativeṛmphuṣī ṛmphuṣyau ṛmphuṣyaḥ
Vocativeṛmphuṣi ṛmphuṣyau ṛmphuṣyaḥ
Accusativeṛmphuṣīm ṛmphuṣyau ṛmphuṣīḥ
Instrumentalṛmphuṣyā ṛmphuṣībhyām ṛmphuṣībhiḥ
Dativeṛmphuṣyai ṛmphuṣībhyām ṛmphuṣībhyaḥ
Ablativeṛmphuṣyāḥ ṛmphuṣībhyām ṛmphuṣībhyaḥ
Genitiveṛmphuṣyāḥ ṛmphuṣyoḥ ṛmphuṣīṇām
Locativeṛmphuṣyām ṛmphuṣyoḥ ṛmphuṣīṣu

Compound ṛmphuṣi - ṛmphuṣī -

Adverb -ṛmphuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria