Declension table of ?ṛmphaṇīya

Deva

MasculineSingularDualPlural
Nominativeṛmphaṇīyaḥ ṛmphaṇīyau ṛmphaṇīyāḥ
Vocativeṛmphaṇīya ṛmphaṇīyau ṛmphaṇīyāḥ
Accusativeṛmphaṇīyam ṛmphaṇīyau ṛmphaṇīyān
Instrumentalṛmphaṇīyena ṛmphaṇīyābhyām ṛmphaṇīyaiḥ ṛmphaṇīyebhiḥ
Dativeṛmphaṇīyāya ṛmphaṇīyābhyām ṛmphaṇīyebhyaḥ
Ablativeṛmphaṇīyāt ṛmphaṇīyābhyām ṛmphaṇīyebhyaḥ
Genitiveṛmphaṇīyasya ṛmphaṇīyayoḥ ṛmphaṇīyānām
Locativeṛmphaṇīye ṛmphaṇīyayoḥ ṛmphaṇīyeṣu

Compound ṛmphaṇīya -

Adverb -ṛmphaṇīyam -ṛmphaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria