Declension table of ?ṛmphitavatī

Deva

FeminineSingularDualPlural
Nominativeṛmphitavatī ṛmphitavatyau ṛmphitavatyaḥ
Vocativeṛmphitavati ṛmphitavatyau ṛmphitavatyaḥ
Accusativeṛmphitavatīm ṛmphitavatyau ṛmphitavatīḥ
Instrumentalṛmphitavatyā ṛmphitavatībhyām ṛmphitavatībhiḥ
Dativeṛmphitavatyai ṛmphitavatībhyām ṛmphitavatībhyaḥ
Ablativeṛmphitavatyāḥ ṛmphitavatībhyām ṛmphitavatībhyaḥ
Genitiveṛmphitavatyāḥ ṛmphitavatyoḥ ṛmphitavatīnām
Locativeṛmphitavatyām ṛmphitavatyoḥ ṛmphitavatīṣu

Compound ṛmphitavati - ṛmphitavatī -

Adverb -ṛmphitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria