Declension table of ?ṛmphiṣyantī

Deva

FeminineSingularDualPlural
Nominativeṛmphiṣyantī ṛmphiṣyantyau ṛmphiṣyantyaḥ
Vocativeṛmphiṣyanti ṛmphiṣyantyau ṛmphiṣyantyaḥ
Accusativeṛmphiṣyantīm ṛmphiṣyantyau ṛmphiṣyantīḥ
Instrumentalṛmphiṣyantyā ṛmphiṣyantībhyām ṛmphiṣyantībhiḥ
Dativeṛmphiṣyantyai ṛmphiṣyantībhyām ṛmphiṣyantībhyaḥ
Ablativeṛmphiṣyantyāḥ ṛmphiṣyantībhyām ṛmphiṣyantībhyaḥ
Genitiveṛmphiṣyantyāḥ ṛmphiṣyantyoḥ ṛmphiṣyantīnām
Locativeṛmphiṣyantyām ṛmphiṣyantyoḥ ṛmphiṣyantīṣu

Compound ṛmphiṣyanti - ṛmphiṣyantī -

Adverb -ṛmphiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria