Conjugation tables of ?ḍap

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstḍapayāmi ḍapayāvaḥ ḍapayāmaḥ
Secondḍapayasi ḍapayathaḥ ḍapayatha
Thirdḍapayati ḍapayataḥ ḍapayanti


MiddleSingularDualPlural
Firstḍapaye ḍapayāvahe ḍapayāmahe
Secondḍapayase ḍapayethe ḍapayadhve
Thirdḍapayate ḍapayete ḍapayante


PassiveSingularDualPlural
Firstḍapye ḍapyāvahe ḍapyāmahe
Secondḍapyase ḍapyethe ḍapyadhve
Thirdḍapyate ḍapyete ḍapyante


Imperfect

ActiveSingularDualPlural
Firstaḍapayam aḍapayāva aḍapayāma
Secondaḍapayaḥ aḍapayatam aḍapayata
Thirdaḍapayat aḍapayatām aḍapayan


MiddleSingularDualPlural
Firstaḍapaye aḍapayāvahi aḍapayāmahi
Secondaḍapayathāḥ aḍapayethām aḍapayadhvam
Thirdaḍapayata aḍapayetām aḍapayanta


PassiveSingularDualPlural
Firstaḍapye aḍapyāvahi aḍapyāmahi
Secondaḍapyathāḥ aḍapyethām aḍapyadhvam
Thirdaḍapyata aḍapyetām aḍapyanta


Optative

ActiveSingularDualPlural
Firstḍapayeyam ḍapayeva ḍapayema
Secondḍapayeḥ ḍapayetam ḍapayeta
Thirdḍapayet ḍapayetām ḍapayeyuḥ


MiddleSingularDualPlural
Firstḍapayeya ḍapayevahi ḍapayemahi
Secondḍapayethāḥ ḍapayeyāthām ḍapayedhvam
Thirdḍapayeta ḍapayeyātām ḍapayeran


PassiveSingularDualPlural
Firstḍapyeya ḍapyevahi ḍapyemahi
Secondḍapyethāḥ ḍapyeyāthām ḍapyedhvam
Thirdḍapyeta ḍapyeyātām ḍapyeran


Imperative

ActiveSingularDualPlural
Firstḍapayāni ḍapayāva ḍapayāma
Secondḍapaya ḍapayatam ḍapayata
Thirdḍapayatu ḍapayatām ḍapayantu


MiddleSingularDualPlural
Firstḍapayai ḍapayāvahai ḍapayāmahai
Secondḍapayasva ḍapayethām ḍapayadhvam
Thirdḍapayatām ḍapayetām ḍapayantām


PassiveSingularDualPlural
Firstḍapyai ḍapyāvahai ḍapyāmahai
Secondḍapyasva ḍapyethām ḍapyadhvam
Thirdḍapyatām ḍapyetām ḍapyantām


Future

ActiveSingularDualPlural
Firstḍapayiṣyāmi ḍapayiṣyāvaḥ ḍapayiṣyāmaḥ
Secondḍapayiṣyasi ḍapayiṣyathaḥ ḍapayiṣyatha
Thirdḍapayiṣyati ḍapayiṣyataḥ ḍapayiṣyanti


MiddleSingularDualPlural
Firstḍapayiṣye ḍapayiṣyāvahe ḍapayiṣyāmahe
Secondḍapayiṣyase ḍapayiṣyethe ḍapayiṣyadhve
Thirdḍapayiṣyate ḍapayiṣyete ḍapayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstḍapayitāsmi ḍapayitāsvaḥ ḍapayitāsmaḥ
Secondḍapayitāsi ḍapayitāsthaḥ ḍapayitāstha
Thirdḍapayitā ḍapayitārau ḍapayitāraḥ

Participles

Past Passive Participle
ḍapita m. n. ḍapitā f.

Past Active Participle
ḍapitavat m. n. ḍapitavatī f.

Present Active Participle
ḍapayat m. n. ḍapayantī f.

Present Middle Participle
ḍapayamāna m. n. ḍapayamānā f.

Present Passive Participle
ḍapyamāna m. n. ḍapyamānā f.

Future Active Participle
ḍapayiṣyat m. n. ḍapayiṣyantī f.

Future Middle Participle
ḍapayiṣyamāṇa m. n. ḍapayiṣyamāṇā f.

Future Passive Participle
ḍapayitavya m. n. ḍapayitavyā f.

Future Passive Participle
ḍapya m. n. ḍapyā f.

Future Passive Participle
ḍapanīya m. n. ḍapanīyā f.

Indeclinable forms

Infinitive
ḍapayitum

Absolutive
ḍapayitvā

Absolutive
-ḍapayya

Periphrastic Perfect
ḍapayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria