Declension table of ?ḍapayantī

Deva

FeminineSingularDualPlural
Nominativeḍapayantī ḍapayantyau ḍapayantyaḥ
Vocativeḍapayanti ḍapayantyau ḍapayantyaḥ
Accusativeḍapayantīm ḍapayantyau ḍapayantīḥ
Instrumentalḍapayantyā ḍapayantībhyām ḍapayantībhiḥ
Dativeḍapayantyai ḍapayantībhyām ḍapayantībhyaḥ
Ablativeḍapayantyāḥ ḍapayantībhyām ḍapayantībhyaḥ
Genitiveḍapayantyāḥ ḍapayantyoḥ ḍapayantīnām
Locativeḍapayantyām ḍapayantyoḥ ḍapayantīṣu

Compound ḍapayanti - ḍapayantī -

Adverb -ḍapayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria