Declension table of ?ḍapyamānā

Deva

FeminineSingularDualPlural
Nominativeḍapyamānā ḍapyamāne ḍapyamānāḥ
Vocativeḍapyamāne ḍapyamāne ḍapyamānāḥ
Accusativeḍapyamānām ḍapyamāne ḍapyamānāḥ
Instrumentalḍapyamānayā ḍapyamānābhyām ḍapyamānābhiḥ
Dativeḍapyamānāyai ḍapyamānābhyām ḍapyamānābhyaḥ
Ablativeḍapyamānāyāḥ ḍapyamānābhyām ḍapyamānābhyaḥ
Genitiveḍapyamānāyāḥ ḍapyamānayoḥ ḍapyamānānām
Locativeḍapyamānāyām ḍapyamānayoḥ ḍapyamānāsu

Adverb -ḍapyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria