तिङन्तावली ?डप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमडपयति डपयतः डपयन्ति
मध्यमडपयसि डपयथः डपयथ
उत्तमडपयामि डपयावः डपयामः


आत्मनेपदेएकद्विबहु
प्रथमडपयते डपयेते डपयन्ते
मध्यमडपयसे डपयेथे डपयध्वे
उत्तमडपये डपयावहे डपयामहे


कर्मणिएकद्विबहु
प्रथमडप्यते डप्येते डप्यन्ते
मध्यमडप्यसे डप्येथे डप्यध्वे
उत्तमडप्ये डप्यावहे डप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअडपयत् अडपयताम् अडपयन्
मध्यमअडपयः अडपयतम् अडपयत
उत्तमअडपयम् अडपयाव अडपयाम


आत्मनेपदेएकद्विबहु
प्रथमअडपयत अडपयेताम् अडपयन्त
मध्यमअडपयथाः अडपयेथाम् अडपयध्वम्
उत्तमअडपये अडपयावहि अडपयामहि


कर्मणिएकद्विबहु
प्रथमअडप्यत अडप्येताम् अडप्यन्त
मध्यमअडप्यथाः अडप्येथाम् अडप्यध्वम्
उत्तमअडप्ये अडप्यावहि अडप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमडपयेत् डपयेताम् डपयेयुः
मध्यमडपयेः डपयेतम् डपयेत
उत्तमडपयेयम् डपयेव डपयेम


आत्मनेपदेएकद्विबहु
प्रथमडपयेत डपयेयाताम् डपयेरन्
मध्यमडपयेथाः डपयेयाथाम् डपयेध्वम्
उत्तमडपयेय डपयेवहि डपयेमहि


कर्मणिएकद्विबहु
प्रथमडप्येत डप्येयाताम् डप्येरन्
मध्यमडप्येथाः डप्येयाथाम् डप्येध्वम्
उत्तमडप्येय डप्येवहि डप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमडपयतु डपयताम् डपयन्तु
मध्यमडपय डपयतम् डपयत
उत्तमडपयानि डपयाव डपयाम


आत्मनेपदेएकद्विबहु
प्रथमडपयताम् डपयेताम् डपयन्ताम्
मध्यमडपयस्व डपयेथाम् डपयध्वम्
उत्तमडपयै डपयावहै डपयामहै


कर्मणिएकद्विबहु
प्रथमडप्यताम् डप्येताम् डप्यन्ताम्
मध्यमडप्यस्व डप्येथाम् डप्यध्वम्
उत्तमडप्यै डप्यावहै डप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमडपयिष्यति डपयिष्यतः डपयिष्यन्ति
मध्यमडपयिष्यसि डपयिष्यथः डपयिष्यथ
उत्तमडपयिष्यामि डपयिष्यावः डपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमडपयिष्यते डपयिष्येते डपयिष्यन्ते
मध्यमडपयिष्यसे डपयिष्येथे डपयिष्यध्वे
उत्तमडपयिष्ये डपयिष्यावहे डपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमडपयिता डपयितारौ डपयितारः
मध्यमडपयितासि डपयितास्थः डपयितास्थ
उत्तमडपयितास्मि डपयितास्वः डपयितास्मः

कृदन्त

क्त
डपित m. n. डपिता f.

क्तवतु
डपितवत् m. n. डपितवती f.

शतृ
डपयत् m. n. डपयन्ती f.

शानच्
डपयमान m. n. डपयमाना f.

शानच् कर्मणि
डप्यमान m. n. डप्यमाना f.

लुडादेश पर
डपयिष्यत् m. n. डपयिष्यन्ती f.

लुडादेश आत्म
डपयिष्यमाण m. n. डपयिष्यमाणा f.

तव्य
डपयितव्य m. n. डपयितव्या f.

यत्
डप्य m. n. डप्या f.

अनीयर्
डपनीय m. n. डपनीया f.

अव्यय

तुमुन्
डपयितुम्

क्त्वा
डपयित्वा

ल्यप्
॰डपय्य

लिट्
डपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria