Declension table of ?ḍapayitavyā

Deva

FeminineSingularDualPlural
Nominativeḍapayitavyā ḍapayitavye ḍapayitavyāḥ
Vocativeḍapayitavye ḍapayitavye ḍapayitavyāḥ
Accusativeḍapayitavyām ḍapayitavye ḍapayitavyāḥ
Instrumentalḍapayitavyayā ḍapayitavyābhyām ḍapayitavyābhiḥ
Dativeḍapayitavyāyai ḍapayitavyābhyām ḍapayitavyābhyaḥ
Ablativeḍapayitavyāyāḥ ḍapayitavyābhyām ḍapayitavyābhyaḥ
Genitiveḍapayitavyāyāḥ ḍapayitavyayoḥ ḍapayitavyānām
Locativeḍapayitavyāyām ḍapayitavyayoḥ ḍapayitavyāsu

Adverb -ḍapayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria