Declension table of ?ḍapitavatī

Deva

FeminineSingularDualPlural
Nominativeḍapitavatī ḍapitavatyau ḍapitavatyaḥ
Vocativeḍapitavati ḍapitavatyau ḍapitavatyaḥ
Accusativeḍapitavatīm ḍapitavatyau ḍapitavatīḥ
Instrumentalḍapitavatyā ḍapitavatībhyām ḍapitavatībhiḥ
Dativeḍapitavatyai ḍapitavatībhyām ḍapitavatībhyaḥ
Ablativeḍapitavatyāḥ ḍapitavatībhyām ḍapitavatībhyaḥ
Genitiveḍapitavatyāḥ ḍapitavatyoḥ ḍapitavatīnām
Locativeḍapitavatyām ḍapitavatyoḥ ḍapitavatīṣu

Compound ḍapitavati - ḍapitavatī -

Adverb -ḍapitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria