Declension table of ?ḍapita

Deva

NeuterSingularDualPlural
Nominativeḍapitam ḍapite ḍapitāni
Vocativeḍapita ḍapite ḍapitāni
Accusativeḍapitam ḍapite ḍapitāni
Instrumentalḍapitena ḍapitābhyām ḍapitaiḥ
Dativeḍapitāya ḍapitābhyām ḍapitebhyaḥ
Ablativeḍapitāt ḍapitābhyām ḍapitebhyaḥ
Genitiveḍapitasya ḍapitayoḥ ḍapitānām
Locativeḍapite ḍapitayoḥ ḍapiteṣu

Compound ḍapita -

Adverb -ḍapitam -ḍapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria