Declension table of ?ḍapanīya

Deva

MasculineSingularDualPlural
Nominativeḍapanīyaḥ ḍapanīyau ḍapanīyāḥ
Vocativeḍapanīya ḍapanīyau ḍapanīyāḥ
Accusativeḍapanīyam ḍapanīyau ḍapanīyān
Instrumentalḍapanīyena ḍapanīyābhyām ḍapanīyaiḥ ḍapanīyebhiḥ
Dativeḍapanīyāya ḍapanīyābhyām ḍapanīyebhyaḥ
Ablativeḍapanīyāt ḍapanīyābhyām ḍapanīyebhyaḥ
Genitiveḍapanīyasya ḍapanīyayoḥ ḍapanīyānām
Locativeḍapanīye ḍapanīyayoḥ ḍapanīyeṣu

Compound ḍapanīya -

Adverb -ḍapanīyam -ḍapanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria