Declension table of ?ḍapayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeḍapayiṣyamāṇā ḍapayiṣyamāṇe ḍapayiṣyamāṇāḥ
Vocativeḍapayiṣyamāṇe ḍapayiṣyamāṇe ḍapayiṣyamāṇāḥ
Accusativeḍapayiṣyamāṇām ḍapayiṣyamāṇe ḍapayiṣyamāṇāḥ
Instrumentalḍapayiṣyamāṇayā ḍapayiṣyamāṇābhyām ḍapayiṣyamāṇābhiḥ
Dativeḍapayiṣyamāṇāyai ḍapayiṣyamāṇābhyām ḍapayiṣyamāṇābhyaḥ
Ablativeḍapayiṣyamāṇāyāḥ ḍapayiṣyamāṇābhyām ḍapayiṣyamāṇābhyaḥ
Genitiveḍapayiṣyamāṇāyāḥ ḍapayiṣyamāṇayoḥ ḍapayiṣyamāṇānām
Locativeḍapayiṣyamāṇāyām ḍapayiṣyamāṇayoḥ ḍapayiṣyamāṇāsu

Adverb -ḍapayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria