Declension table of ?ḍapyamāna

Deva

NeuterSingularDualPlural
Nominativeḍapyamānam ḍapyamāne ḍapyamānāni
Vocativeḍapyamāna ḍapyamāne ḍapyamānāni
Accusativeḍapyamānam ḍapyamāne ḍapyamānāni
Instrumentalḍapyamānena ḍapyamānābhyām ḍapyamānaiḥ
Dativeḍapyamānāya ḍapyamānābhyām ḍapyamānebhyaḥ
Ablativeḍapyamānāt ḍapyamānābhyām ḍapyamānebhyaḥ
Genitiveḍapyamānasya ḍapyamānayoḥ ḍapyamānānām
Locativeḍapyamāne ḍapyamānayoḥ ḍapyamāneṣu

Compound ḍapyamāna -

Adverb -ḍapyamānam -ḍapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria