Declension table of ?ḍapyamāna

Deva

MasculineSingularDualPlural
Nominativeḍapyamānaḥ ḍapyamānau ḍapyamānāḥ
Vocativeḍapyamāna ḍapyamānau ḍapyamānāḥ
Accusativeḍapyamānam ḍapyamānau ḍapyamānān
Instrumentalḍapyamānena ḍapyamānābhyām ḍapyamānaiḥ ḍapyamānebhiḥ
Dativeḍapyamānāya ḍapyamānābhyām ḍapyamānebhyaḥ
Ablativeḍapyamānāt ḍapyamānābhyām ḍapyamānebhyaḥ
Genitiveḍapyamānasya ḍapyamānayoḥ ḍapyamānānām
Locativeḍapyamāne ḍapyamānayoḥ ḍapyamāneṣu

Compound ḍapyamāna -

Adverb -ḍapyamānam -ḍapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria