Conjugation tables of ?tīm
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
tīmyāmi
tīmyāvaḥ
tīmyāmaḥ
Second
tīmyasi
tīmyathaḥ
tīmyatha
Third
tīmyati
tīmyataḥ
tīmyanti
Middle
Singular
Dual
Plural
First
tīmye
tīmyāvahe
tīmyāmahe
Second
tīmyase
tīmyethe
tīmyadhve
Third
tīmyate
tīmyete
tīmyante
Passive
Singular
Dual
Plural
First
tīmye
tīmyāvahe
tīmyāmahe
Second
tīmyase
tīmyethe
tīmyadhve
Third
tīmyate
tīmyete
tīmyante
Imperfect
Active
Singular
Dual
Plural
First
atīmyam
atīmyāva
atīmyāma
Second
atīmyaḥ
atīmyatam
atīmyata
Third
atīmyat
atīmyatām
atīmyan
Middle
Singular
Dual
Plural
First
atīmye
atīmyāvahi
atīmyāmahi
Second
atīmyathāḥ
atīmyethām
atīmyadhvam
Third
atīmyata
atīmyetām
atīmyanta
Passive
Singular
Dual
Plural
First
atīmye
atīmyāvahi
atīmyāmahi
Second
atīmyathāḥ
atīmyethām
atīmyadhvam
Third
atīmyata
atīmyetām
atīmyanta
Optative
Active
Singular
Dual
Plural
First
tīmyeyam
tīmyeva
tīmyema
Second
tīmyeḥ
tīmyetam
tīmyeta
Third
tīmyet
tīmyetām
tīmyeyuḥ
Middle
Singular
Dual
Plural
First
tīmyeya
tīmyevahi
tīmyemahi
Second
tīmyethāḥ
tīmyeyāthām
tīmyedhvam
Third
tīmyeta
tīmyeyātām
tīmyeran
Passive
Singular
Dual
Plural
First
tīmyeya
tīmyevahi
tīmyemahi
Second
tīmyethāḥ
tīmyeyāthām
tīmyedhvam
Third
tīmyeta
tīmyeyātām
tīmyeran
Imperative
Active
Singular
Dual
Plural
First
tīmyāni
tīmyāva
tīmyāma
Second
tīmya
tīmyatam
tīmyata
Third
tīmyatu
tīmyatām
tīmyantu
Middle
Singular
Dual
Plural
First
tīmyai
tīmyāvahai
tīmyāmahai
Second
tīmyasva
tīmyethām
tīmyadhvam
Third
tīmyatām
tīmyetām
tīmyantām
Passive
Singular
Dual
Plural
First
tīmyai
tīmyāvahai
tīmyāmahai
Second
tīmyasva
tīmyethām
tīmyadhvam
Third
tīmyatām
tīmyetām
tīmyantām
Future
Active
Singular
Dual
Plural
First
tīmiṣyāmi
tīmiṣyāvaḥ
tīmiṣyāmaḥ
Second
tīmiṣyasi
tīmiṣyathaḥ
tīmiṣyatha
Third
tīmiṣyati
tīmiṣyataḥ
tīmiṣyanti
Middle
Singular
Dual
Plural
First
tīmiṣye
tīmiṣyāvahe
tīmiṣyāmahe
Second
tīmiṣyase
tīmiṣyethe
tīmiṣyadhve
Third
tīmiṣyate
tīmiṣyete
tīmiṣyante
Future2
Active
Singular
Dual
Plural
First
tīmitāsmi
tīmitāsvaḥ
tīmitāsmaḥ
Second
tīmitāsi
tīmitāsthaḥ
tīmitāstha
Third
tīmitā
tīmitārau
tīmitāraḥ
Perfect
Active
Singular
Dual
Plural
First
titīma
titīmiva
titīmima
Second
titīmitha
titīmathuḥ
titīma
Third
titīma
titīmatuḥ
titīmuḥ
Middle
Singular
Dual
Plural
First
titīme
titīmivahe
titīmimahe
Second
titīmiṣe
titīmāthe
titīmidhve
Third
titīme
titīmāte
titīmire
Benedictive
Active
Singular
Dual
Plural
First
tīmyāsam
tīmyāsva
tīmyāsma
Second
tīmyāḥ
tīmyāstam
tīmyāsta
Third
tīmyāt
tīmyāstām
tīmyāsuḥ
Participles
Past Passive Participle
tīnta
m.
n.
tīntā
f.
Past Active Participle
tīntavat
m.
n.
tīntavatī
f.
Present Active Participle
tīmyat
m.
n.
tīmyantī
f.
Present Middle Participle
tīmyamāna
m.
n.
tīmyamānā
f.
Present Passive Participle
tīmyamāna
m.
n.
tīmyamānā
f.
Future Active Participle
tīmiṣyat
m.
n.
tīmiṣyantī
f.
Future Middle Participle
tīmiṣyamāṇa
m.
n.
tīmiṣyamāṇā
f.
Future Passive Participle
tīmitavya
m.
n.
tīmitavyā
f.
Future Passive Participle
tīmya
m.
n.
tīmyā
f.
Future Passive Participle
tīmanīya
m.
n.
tīmanīyā
f.
Perfect Active Participle
titīnvas
m.
n.
titīmuṣī
f.
Perfect Middle Participle
titīmāna
m.
n.
titīmānā
f.
Indeclinable forms
Infinitive
tīmitum
Absolutive
tīntvā
Absolutive
-tīmya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025