Conjugation tables of ?kuth
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kuthyāmi
kuthyāvaḥ
kuthyāmaḥ
Second
kuthyasi
kuthyathaḥ
kuthyatha
Third
kuthyati
kuthyataḥ
kuthyanti
Middle
Singular
Dual
Plural
First
kuthye
kuthyāvahe
kuthyāmahe
Second
kuthyase
kuthyethe
kuthyadhve
Third
kuthyate
kuthyete
kuthyante
Passive
Singular
Dual
Plural
First
kuthye
kuthyāvahe
kuthyāmahe
Second
kuthyase
kuthyethe
kuthyadhve
Third
kuthyate
kuthyete
kuthyante
Imperfect
Active
Singular
Dual
Plural
First
akuthyam
akuthyāva
akuthyāma
Second
akuthyaḥ
akuthyatam
akuthyata
Third
akuthyat
akuthyatām
akuthyan
Middle
Singular
Dual
Plural
First
akuthye
akuthyāvahi
akuthyāmahi
Second
akuthyathāḥ
akuthyethām
akuthyadhvam
Third
akuthyata
akuthyetām
akuthyanta
Passive
Singular
Dual
Plural
First
akuthye
akuthyāvahi
akuthyāmahi
Second
akuthyathāḥ
akuthyethām
akuthyadhvam
Third
akuthyata
akuthyetām
akuthyanta
Optative
Active
Singular
Dual
Plural
First
kuthyeyam
kuthyeva
kuthyema
Second
kuthyeḥ
kuthyetam
kuthyeta
Third
kuthyet
kuthyetām
kuthyeyuḥ
Middle
Singular
Dual
Plural
First
kuthyeya
kuthyevahi
kuthyemahi
Second
kuthyethāḥ
kuthyeyāthām
kuthyedhvam
Third
kuthyeta
kuthyeyātām
kuthyeran
Passive
Singular
Dual
Plural
First
kuthyeya
kuthyevahi
kuthyemahi
Second
kuthyethāḥ
kuthyeyāthām
kuthyedhvam
Third
kuthyeta
kuthyeyātām
kuthyeran
Imperative
Active
Singular
Dual
Plural
First
kuthyāni
kuthyāva
kuthyāma
Second
kuthya
kuthyatam
kuthyata
Third
kuthyatu
kuthyatām
kuthyantu
Middle
Singular
Dual
Plural
First
kuthyai
kuthyāvahai
kuthyāmahai
Second
kuthyasva
kuthyethām
kuthyadhvam
Third
kuthyatām
kuthyetām
kuthyantām
Passive
Singular
Dual
Plural
First
kuthyai
kuthyāvahai
kuthyāmahai
Second
kuthyasva
kuthyethām
kuthyadhvam
Third
kuthyatām
kuthyetām
kuthyantām
Future
Active
Singular
Dual
Plural
First
kothiṣyāmi
kothiṣyāvaḥ
kothiṣyāmaḥ
Second
kothiṣyasi
kothiṣyathaḥ
kothiṣyatha
Third
kothiṣyati
kothiṣyataḥ
kothiṣyanti
Middle
Singular
Dual
Plural
First
kothiṣye
kothiṣyāvahe
kothiṣyāmahe
Second
kothiṣyase
kothiṣyethe
kothiṣyadhve
Third
kothiṣyate
kothiṣyete
kothiṣyante
Future2
Active
Singular
Dual
Plural
First
kothitāsmi
kothitāsvaḥ
kothitāsmaḥ
Second
kothitāsi
kothitāsthaḥ
kothitāstha
Third
kothitā
kothitārau
kothitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cukotha
cukuthiva
cukuthima
Second
cukothitha
cukuthathuḥ
cukutha
Third
cukotha
cukuthatuḥ
cukuthuḥ
Middle
Singular
Dual
Plural
First
cukuthe
cukuthivahe
cukuthimahe
Second
cukuthiṣe
cukuthāthe
cukuthidhve
Third
cukuthe
cukuthāte
cukuthire
Benedictive
Active
Singular
Dual
Plural
First
kuthyāsam
kuthyāsva
kuthyāsma
Second
kuthyāḥ
kuthyāstam
kuthyāsta
Third
kuthyāt
kuthyāstām
kuthyāsuḥ
Participles
Past Passive Participle
kuttha
m.
n.
kutthā
f.
Past Active Participle
kutthavat
m.
n.
kutthavatī
f.
Present Active Participle
kuthyat
m.
n.
kuthyantī
f.
Present Middle Participle
kuthyamāna
m.
n.
kuthyamānā
f.
Present Passive Participle
kuthyamāna
m.
n.
kuthyamānā
f.
Future Active Participle
kothiṣyat
m.
n.
kothiṣyantī
f.
Future Middle Participle
kothiṣyamāṇa
m.
n.
kothiṣyamāṇā
f.
Future Passive Participle
kothitavya
m.
n.
kothitavyā
f.
Future Passive Participle
kothya
m.
n.
kothyā
f.
Future Passive Participle
kothanīya
m.
n.
kothanīyā
f.
Perfect Active Participle
cukuthvas
m.
n.
cukuthuṣī
f.
Perfect Middle Participle
cukuthāna
m.
n.
cukuthānā
f.
Indeclinable forms
Infinitive
kothitum
Absolutive
kutthvā
Absolutive
-kuthya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025