Declension table of ?cukuthāna

Deva

MasculineSingularDualPlural
Nominativecukuthānaḥ cukuthānau cukuthānāḥ
Vocativecukuthāna cukuthānau cukuthānāḥ
Accusativecukuthānam cukuthānau cukuthānān
Instrumentalcukuthānena cukuthānābhyām cukuthānaiḥ cukuthānebhiḥ
Dativecukuthānāya cukuthānābhyām cukuthānebhyaḥ
Ablativecukuthānāt cukuthānābhyām cukuthānebhyaḥ
Genitivecukuthānasya cukuthānayoḥ cukuthānānām
Locativecukuthāne cukuthānayoḥ cukuthāneṣu

Compound cukuthāna -

Adverb -cukuthānam -cukuthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria