Declension table of ?kutthavat

Deva

MasculineSingularDualPlural
Nominativekutthavān kutthavantau kutthavantaḥ
Vocativekutthavan kutthavantau kutthavantaḥ
Accusativekutthavantam kutthavantau kutthavataḥ
Instrumentalkutthavatā kutthavadbhyām kutthavadbhiḥ
Dativekutthavate kutthavadbhyām kutthavadbhyaḥ
Ablativekutthavataḥ kutthavadbhyām kutthavadbhyaḥ
Genitivekutthavataḥ kutthavatoḥ kutthavatām
Locativekutthavati kutthavatoḥ kutthavatsu

Compound kutthavat -

Adverb -kutthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria