Declension table of ?kothiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekothiṣyamāṇam kothiṣyamāṇe kothiṣyamāṇāni
Vocativekothiṣyamāṇa kothiṣyamāṇe kothiṣyamāṇāni
Accusativekothiṣyamāṇam kothiṣyamāṇe kothiṣyamāṇāni
Instrumentalkothiṣyamāṇena kothiṣyamāṇābhyām kothiṣyamāṇaiḥ
Dativekothiṣyamāṇāya kothiṣyamāṇābhyām kothiṣyamāṇebhyaḥ
Ablativekothiṣyamāṇāt kothiṣyamāṇābhyām kothiṣyamāṇebhyaḥ
Genitivekothiṣyamāṇasya kothiṣyamāṇayoḥ kothiṣyamāṇānām
Locativekothiṣyamāṇe kothiṣyamāṇayoḥ kothiṣyamāṇeṣu

Compound kothiṣyamāṇa -

Adverb -kothiṣyamāṇam -kothiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria