Declension table of ?kothiṣyat

Deva

NeuterSingularDualPlural
Nominativekothiṣyat kothiṣyantī kothiṣyatī kothiṣyanti
Vocativekothiṣyat kothiṣyantī kothiṣyatī kothiṣyanti
Accusativekothiṣyat kothiṣyantī kothiṣyatī kothiṣyanti
Instrumentalkothiṣyatā kothiṣyadbhyām kothiṣyadbhiḥ
Dativekothiṣyate kothiṣyadbhyām kothiṣyadbhyaḥ
Ablativekothiṣyataḥ kothiṣyadbhyām kothiṣyadbhyaḥ
Genitivekothiṣyataḥ kothiṣyatoḥ kothiṣyatām
Locativekothiṣyati kothiṣyatoḥ kothiṣyatsu

Adverb -kothiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria