Declension table of ?kothitavya

Deva

NeuterSingularDualPlural
Nominativekothitavyam kothitavye kothitavyāni
Vocativekothitavya kothitavye kothitavyāni
Accusativekothitavyam kothitavye kothitavyāni
Instrumentalkothitavyena kothitavyābhyām kothitavyaiḥ
Dativekothitavyāya kothitavyābhyām kothitavyebhyaḥ
Ablativekothitavyāt kothitavyābhyām kothitavyebhyaḥ
Genitivekothitavyasya kothitavyayoḥ kothitavyānām
Locativekothitavye kothitavyayoḥ kothitavyeṣu

Compound kothitavya -

Adverb -kothitavyam -kothitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria