Declension table of ?kutthavatī

Deva

FeminineSingularDualPlural
Nominativekutthavatī kutthavatyau kutthavatyaḥ
Vocativekutthavati kutthavatyau kutthavatyaḥ
Accusativekutthavatīm kutthavatyau kutthavatīḥ
Instrumentalkutthavatyā kutthavatībhyām kutthavatībhiḥ
Dativekutthavatyai kutthavatībhyām kutthavatībhyaḥ
Ablativekutthavatyāḥ kutthavatībhyām kutthavatībhyaḥ
Genitivekutthavatyāḥ kutthavatyoḥ kutthavatīnām
Locativekutthavatyām kutthavatyoḥ kutthavatīṣu

Compound kutthavati - kutthavatī -

Adverb -kutthavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria